चित्-चन-अपि प्रयोगाः - किम्-नपुं + चन


 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
किञ्चन / किंचन
केचन
कानिचन
द्वितीया
किञ्चन / किंचन
केचन
कानिचन
तृतीया
केनचन
काभ्याञ्चन / काभ्यांचन
कैश्चन
चतुर्थी
कस्मैचन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
पञ्चमी
कस्माच्चन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
षष्ठी
कस्यचन
कयोश्चन
केषाञ्चन / केषांचन
सप्तमी
कस्मिँश्चन / कस्मिंश्चन
कयोश्चन
केषुचन
 
एक
द्वि
बहु
प्रथमा
किञ्चन / किंचन
केचन
कानिचन
द्वितीया
किञ्चन / किंचन
केचन
कानिचन
तृतीया
केनचन
काभ्याञ्चन / काभ्यांचन
कैश्चन
चतुर्थी
कस्मैचन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
पञ्चमी
कस्माच्चन
काभ्याञ्चन / काभ्यांचन
केभ्यश्चन
षष्ठी
कस्यचन
कयोश्चन
केषाञ्चन / केषांचन
सप्तमी
कस्मिँश्चन / कस्मिंश्चन
कयोश्चन
केषुचन