तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् मध्यम पुरुषः बहुवचनम्


 
आकारान्त
अदास्यत (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  अदरिद्रिष्यत (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
अजेष्यत (जि [भ्वादिः-अनिट्])  अमास्यत (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्यत (श्रि [भ्वादिः-सेट्])  अश्वयिष्यत (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्यत (क्री [क्र्यादिः-अनिट्])  अमास्यत (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अलास्यत / अलेष्यत (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
और्णुविष्यत / और्णविष्यत (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  अगुष्यत (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  अदोष्यत (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  अनविष्यत (नु [अदादिः-सेट्])  अहोष्यत (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
अधुविष्यत (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  अनुविष्यत (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  अवक्ष्यत (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्यत (कृ [तनादिः-अनिट्])  अवरीष्यत / अवरिष्यत (वृ [स्वादिः-सेट्])  अवारयिष्यत / अवरीष्यत / अवरिष्यत (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  अस्वरिष्यत (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
अतरीष्यत / अतरिष्यत (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
अधास्यत (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
अगास्यत (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
अशास्यत (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
अक्लेदिष्यत / अक्लेत्स्यत (क्लिद् [दिवादिः-वेट्])  अक्लेशिष्यत / अक्लेक्ष्यत (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  अडिपिष्यत (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  अलेक्ष्यत (लिह् [अदादिः-अनिट्])  अलेप्स्यत (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्यत (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अवेदिष्यत / अवेत्स्यत (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  असेधिष्यत / असेत्स्यत (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
अकुटिष्यत (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  अकोषिष्यत (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  अगोपायिष्यत / अगोपिष्यत / अगोप्स्यत (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  अगूहिष्यत / अघोक्ष्यत (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्यत (चुर् [चुरादिः-सेट्])  अधोक्ष्यत (दुह् [अदादिः-अनिट्])  अद्रोहिष्यत / अध्रोक्ष्यत (द्रुह् [दिवादिः-वेट्])  अपोषिष्यत (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  अमोषिष्यत (मुष् [क्र्यादिः-सेट्])  अलोभिष्यत (लुभ् [दिवादिः-सेट्])  अशोक्ष्यत (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
अक्रक्ष्यत / अकर्क्ष्यत (कृष् [भ्वादिः-अनिट्])  अकृडिष्यत (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  अकर्तिष्यत / अकर्त्स्यत (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  अतर्पिष्यत / अत्रप्स्यत / अतर्प्स्यत (तृप् [दिवादिः-वेट्])  अतर्हिष्यत / अतर्क्ष्यत (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  अद्रक्ष्यत (दृश् [भ्वादिः-अनिट्])  अमार्जिष्यत / अमार्क्ष्यत (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  अम्रक्ष्यत / अमर्क्ष्यत (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  अस्रप्स्यत / असर्प्स्यत (सृप् [भ्वादिः-अनिट्])  अस्रक्ष्यत (सृज् [तुदादिः-अनिट्])  अस्प्रक्ष्यत / अस्पर्क्ष्यत (स्पृश् [तुदादिः-अनिट्])  अहर्षिष्यत (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
अशक्ष्यत (शक् [स्वादिः-अनिट्]) 
 
खकारान्त
ऐङ्खिष्यत (इङ्ख्-भ्वादिः-इखिँ-गत्यर्थः [भ्वादिः-सेट्]) 
 
चकारान्त
अतञ्चिष्यत / अतङ्क्ष्यत (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  अपक्ष्यत (पच् [भ्वादिः-अनिट्])  अव्रश्चिष्यत / अव्रक्ष्यत (व्रश्च् [तुदादिः-वेट्])  अव्यचिष्यत (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
आर्छिष्यत / आर्च्छिष्यत (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः-सेट्])  अप्रक्ष्यत (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
अवेष्यत / आजिष्यत (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  आञ्जिष्यत / आङ्क्ष्यत (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  अभर्क्ष्यत / अभ्रक्ष्यत (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अमङ्क्ष्यत (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  अयक्ष्यत (यज् [भ्वादिः-अनिट्]) 
 
झकारान्त
औज्झिष्यत (उज्झ्-तुदादिः-उज्झँ-उत्सर्गे [तुदादिः-सेट्]) 
 
ठकारान्त
अपठिष्यत (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
अभन्त्स्यत (बन्ध् [क्र्यादिः-अनिट्])  अरधिष्यत / अरत्स्यत (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  अव्यत्स्यत (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
अहनिष्यत (हन् [अदादिः-अनिट्]) 
 
मकारान्त
अगमिष्यत (गम् [भ्वादिः-अनिट्])  अनंस्यत (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
अदङ्क्ष्यत (दंश् [भ्वादिः-अनिट्])  अनशिष्यत / अनङ्क्ष्यत (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अत्वक्षिष्यत / अत्वक्ष्यत (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  अतक्षिष्यत / अतक्ष्यत (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
अभविष्यत (अस् [अदादिः-सेट्])  अघत्स्यत (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
अग्रहीष्यत (ग्रह् [क्र्यादिः-सेट्])  अनत्स्यत (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्यत (वह् [भ्वादिः-अनिट्])