तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् उत्तम पुरुषः बहुवचनम्


 
इकारान्त
मातास्महे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितास्महे (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतास्महे (क्री [क्र्यादिः-अनिट्])  डयितास्महे (डी [भ्वादिः-सेट्])  दीधितास्महे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातास्महे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातास्महे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेवितास्महे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितास्महे (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुवितास्महे / ऊर्णवितास्महे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पवितास्महे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्तास्महे (ब्रू [अदादिः-सेट्])  सवितास्महे / सोतास्महे (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तास्महे (कृ [तनादिः-अनिट्])  वरीतास्महे / वरितास्महे (वृ [स्वादिः-सेट्]) 
 
इदुपधा
मेदितास्महे (मिद् [भ्वादिः-सेट्])  लेप्तास्महे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तास्महे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितास्महे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदितास्महे / वेत्तास्महे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
ऋदुपधा
कल्पितास्महे / कल्प्तास्महे (कृप् [भ्वादिः-वेट्]) 
 
चकारान्त
पक्तास्महे (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्ष्टास्महे / भ्रष्टास्महे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टास्महे (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दितास्महे (वन्द् [भ्वादिः-सेट्])  स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
पकारान्त
त्रपितास्महे / त्रप्तास्महे (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लब्धास्महे (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमितास्महे / क्षन्तास्महे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशितास्महे / अष्टास्महे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])