संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्
सूचिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
तिप्
तस्
झि
मध्यम पुरुषः
सिप्
थस्
थ
उत्तम पुरुषः
मिप्
वस्
मस्
प्रथम पुरुषः एकवचनम्
प्रथम एक
तिप्
प्रथम पुरुषः द्विवचनम्
प्रथम द्वि
तस्
प्रथम पुरुषः बहुवचनम्
प्रथम बहु
झि
मध्यम पुरुषः एकवचनम्
मध्यम एक
सिप्
मध्यम पुरुषः द्विवचनम्
मध्यम द्वि
थस्
मध्यम पुरुषः बहुवचनम्
मध्यम बहु
थ
उत्तम पुरुषः एकवचनम्
उत्तम एक
मिप्
उत्तम पुरुषः द्विवचनम्
उत्तम द्वि
वस्
उत्तम पुरुषः बहुवचनम्
उत्तम बहु
मस्
सूचिः
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।