संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कं कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - मयट् (स्त्री)


सूचिः
विकल्पाः
 
अकारान्त
अन्न -> अन्नमयी  जल -> जलमयी  आम्र -> आम्रमयी  शाल -> शालमयी  तिल -> तिलमयी  तृण -> तृणमयी  देवदत्त -> देवदत्तमयी  सोम -> सोममयी 
 
आकारान्त
मूर्वा -> मूर्वामयी 
 
इकारान्त
द्वि -> द्विमयी  व्रीहि -> व्रीहिमयी 
 
ईकारान्त
कुटी -> कुटीमयी 
 
ऊकारान्त
यवागू -> यवागूमयी 
 
चकारान्त
त्वच् -> त्वङ्मयी  वाच् -> वाङ्मयी 
 
दकारान्त
मृद् -> मृन्मयी 
 
नकारान्त
अश्मन् -> अश्ममयी  पञ्चन् -> पञ्चमयी 
 
रेफान्त
चतुर् -> चतुर्मयी 
 
षकारान्त
षष् -> षण्मयी 
 
सूचिः
विकल्पाः

सम्पर्कं कुरुत दानं कुरुत