संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कं कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - मयट् (पुं)


सूचिः
विकल्पाः
 
अकारान्त
अन्न -> अन्नमयः  जल -> जलमयः  आम्र -> आम्रमयः  शाल -> शालमयः  तिल -> तिलमयः  तृण -> तृणमयः  देवदत्त -> देवदत्तमयः  सोम -> सोममयः 
 
आकारान्त
मूर्वा -> मूर्वामयः 
 
इकारान्त
द्वि -> द्विमयः  व्रीहि -> व्रीहिमयः 
 
ईकारान्त
कुटी -> कुटीमयः 
 
ऊकारान्त
यवागू -> यवागूमयः 
 
चकारान्त
त्वच् -> त्वङ्मयः  वाच् -> वाङ्मयः 
 
दकारान्त
मृद् -> मृन्मयः 
 
नकारान्त
अश्मन् -> अश्ममयः  पञ्चन् -> पञ्चमयः 
 
रेफान्त
चतुर् -> चतुर्मयः 
 
षकारान्त
षष् -> षण्मयः 
 
सूचिः
विकल्पाः

सम्पर्कं कुरुत दानं कुरुत