संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कं कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - त्रल्


सूचिः
विकल्पाः
 
अकारान्त
अन्य -> अन्यत्र  सर्व -> सर्वत्र  इतर -> इतरत्र  विश्व -> विश्वत्र  उभय -> उभयत्र  पूर्व -> पूर्वत्र  एक -> एकत्र 
 
उकारान्त
बहु -> बहुत्र 
 
दकारान्त
तद् -> तत्र 
 
विशेषः
एतद् -> अत्र 
 
मकारान्त
 
विशेषः
किम् -> कुत्र 
 
सकारान्त
 
विशेषः
अदस् -> अमुत्र 
 
सूचिः
विकल्पाः

सम्पर्कं कुरुत दानं कुरुत