संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कं कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - ढञ् (पुं)


सूचिः
विकल्पाः
 
अकारान्त
अशोक -> आशोकेयः  सखिदत्त -> साखिदत्तेयः  पाल -> पालेयः  क्षीर -> क्षैरेयः  पुरुष -> पौरुषेयः  पूर -> पौरेयः 
 
आकारान्त
परिखा -> पारिखेयः 
 
इकारान्त
सखि -> साखेयः  विश्रि -> वैश्रेयः  उपधि -> औपधेयः  कुद्रि -> कौद्रेयः  गृष्टि -> गार्ष्टेयः 
 
ईकारान्त
वर्मती -> वार्मतेयः  एणी -> ऐणेयः 
 
उकारान्त
जम्बु -> जाम्बेयः  शुन्तिबाहु -> शौन्तिबाहेयः 
 
विशेषः
मित्रयु -> मैत्रेयः 
 
ऊकारान्त
कमण्डलू -> कामण्डलेयः 
 
षकारान्त
छदिष् -> छादिषेयः 
 
सूचिः
विकल्पाः

सम्पर्कं कुरुत दानं कुरुत