संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कः कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
      • जालस्थानम्
      • नामपदानि
      • क्रियापदानि
      • कृदन्तरूपाणि
      • तद्धितान्तरूपाणि
      • सर्वनामानि
      • सङ्ख्यापदानि
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - ढञ् (नपुं)


सूचिः
विकल्पाः
 
अकारान्त
अशोक -> आशोकेयम्  सखिदत्त -> साखिदत्तेयम्  पाल -> पालेयम्  क्षीर -> क्षैरेयम्  पुरुष -> पौरुषेयम्  पूर -> पौरेयम्  कोश -> कौशेयम् 
 
आकारान्त
परिखा -> पारिखेयम्  ग्रीवा -> ग्रैवेयम् 
 
इकारान्त
अतिथि -> आतिथेयम्  सखि -> साखेयम्  उपधि -> औपधेयम् 
 
ईकारान्त
वर्मती -> वार्मतेयम्  एणी -> ऐणेयम् 
 
नकारान्त
पथिन् -> पाथेयम् 
 
षकारान्त
छदिष् -> छादिषेयम् 
 
सूचिः
विकल्पाः

सम्पर्कः कुरुत दानं कुरुत