संस्कृत अभ्यासः
  • मुखपृष्ठम्
  • सूचना
    • परिचयः
    • सम्पर्कं कुरुत
    • दानं कुरुत
  • रूपाणि
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • अन्वेषणम्
    • सुप् प्रत्ययाः
    • तिङ् प्रत्ययाः
    • कृत् प्रत्ययाः
    • तद्धित् प्रत्ययाः
    • लिपिः
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
  • अभ्यासाः
    • नामपदानि
    • क्रियापदानि
    • कृदन्तरूपाणि
    • तद्धितान्तरूपाणि
    • सर्वनामानि
    • सङ्ख्यापदानि
    • सन्धयः
    • स्वरयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्
    • संयुक्त-व्यञ्जनानि
      • देवनागरी
      • ब्राह्मी
      • ग्रन्थः
      • मिथिलाक्षरः
      • शारदा
      • सिद्धम्


तद्धित् प्रत्ययाः - ढक् (नपुं)


सूचिः
विकल्पाः
 
आकारान्त
शाल्वा -> शाल्वेयम् 
 
इकारान्त
अग्नि -> आग्नेयम्  कपि -> कापेयम्  ज्ञाति -> ज्ञातेयम्  व्रीहि -> व्रैहेयम् 
 
ईकारान्त
नदी -> नादेयम्  वाराणसी -> वाराणसेयम्  पूर्वनगरी -> पौर्वनगरेयम्  श्येनी -> श्यैनेयम्  कौशाम्बी -> कौशाम्बेयम् 
 
रेफान्त
धुर् -> धौरेयम् 
 
सूचिः
विकल्पाः

सम्पर्कं कुरुत दानं कुरुत