संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
षोडशन् शब्दरूपाणि
इष्टशब्देषु योजयतु
शैली
शैली
×
इष्टशब्देषु योजयतु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
षोडश
द्वितीया
षोडश
तृतीया
षोडशभिः
चतुर्थी
षोडशभ्यः
पञ्चमी
षोडशभ्यः
षष्ठी
षोडशानाम्
सप्तमी
षोडशसु
एक
द्वि
बहु
प्रथमा
षोडश
द्वितीया
षोडश
तृतीया
षोडशभिः
चतुर्थी
षोडशभ्यः
पञ्चमी
षोडशभ्यः
षष्ठी
षोडशानाम्
सप्तमी
षोडशसु
सूचिः
तुलना
इष्टशब्देषु योजयतु
अभ्यासाः
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।