द्वाविंशति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वाविंशतिः
द्वितीया
द्वाविंशतिम्
तृतीया
द्वाविंशत्या
चतुर्थी
द्वाविंशत्यै / द्वाविंशतये
पञ्चमी
द्वाविंशत्याः / द्वाविंशतेः
षष्ठी
द्वाविंशत्याः / द्वाविंशतेः
सप्तमी
द्वाविंशत्याम् / द्वाविंशतौ
 
एक
द्वि
बहु
प्रथमा
द्वाविंशतिः
द्वितीया
द्वाविंशतिम्
तृतीया
द्वाविंशत्या
चतुर्थी
द्वाविंशत्यै / द्वाविंशतये
पञ्चमी
द्वाविंशत्याः / द्वाविंशतेः
षष्ठी
द्वाविंशत्याः / द्वाविंशतेः
सप्तमी
द्वाविंशत्याम् / द्वाविंशतौ