त्रयस्त्रिंशत् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
द्वितीया
त्रयस्त्रिंशतम्
तृतीया
त्रयस्त्रिंशता
चतुर्थी
त्रयस्त्रिंशते
पञ्चमी
त्रयस्त्रिंशतः
षष्ठी
त्रयस्त्रिंशतः
सप्तमी
त्रयस्त्रिंशति
 
एक
द्वि
बहु
प्रथमा
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
द्वितीया
त्रयस्त्रिंशतम्
तृतीया
त्रयस्त्रिंशता
चतुर्थी
त्रयस्त्रिंशते
पञ्चमी
त्रयस्त्रिंशतः
षष्ठी
त्रयस्त्रिंशतः
सप्तमी
त्रयस्त्रिंशति