एकविंशति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एकविंशतिः
द्वितीया
एकविंशतिम्
तृतीया
एकविंशत्या
चतुर्थी
एकविंशत्यै / एकविंशतये
पञ्चमी
एकविंशत्याः / एकविंशतेः
षष्ठी
एकविंशत्याः / एकविंशतेः
सप्तमी
एकविंशत्याम् / एकविंशतौ
 
एक
द्वि
बहु
प्रथमा
एकविंशतिः
द्वितीया
एकविंशतिम्
तृतीया
एकविंशत्या
चतुर्थी
एकविंशत्यै / एकविंशतये
पञ्चमी
एकविंशत्याः / एकविंशतेः
षष्ठी
एकविंशत्याः / एकविंशतेः
सप्तमी
एकविंशत्याम् / एकविंशतौ