संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'त्रिचत्वारिंशत्' शब्दस्य प्रथमा-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
त्रिचत्वारिंशत् / त्रिचत्वारिंशद्
द्वितीया
त्रिचत्वारिंशतम्
तृतीया
त्रिचत्वारिंशता
चतुर्थी
त्रिचत्वारिंशते
पञ्चमी
त्रिचत्वारिंशतः
षष्ठी
त्रिचत्वारिंशतः
सप्तमी
त्रिचत्वारिंशति