संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
विभक्तिः
तृतीया
वचनम्
एकवचनम्
प्रातिपदिकम्
अष्टसप्तति
उत्तरम्
अष्टसप्तत्या
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अष्टसप्ततिः
द्वितीया
अष्टसप्ततिम्
तृतीया
अष्टसप्तत्या
चतुर्थी
अष्टसप्तत्यै / अष्टसप्ततये
पञ्चमी
अष्टसप्तत्याः / अष्टसप्ततेः
षष्ठी
अष्टसप्तत्याः / अष्टसप्ततेः
सप्तमी
अष्टसप्तत्याम् / अष्टसप्ततौ