संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'अष्टाभिः / अष्टभिः ( नकारान्त )' - प्रथमा-बहुवचने परिवर्तनं कुरुत ।
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अष्टौ / अष्ट
द्वितीया
अष्टौ / अष्ट
तृतीया
अष्टाभिः / अष्टभिः
चतुर्थी
अष्टाभ्यः / अष्टभ्यः
पञ्चमी
अष्टाभ्यः / अष्टभ्यः
षष्ठी
अष्टानाम्
सप्तमी
अष्टासु / अष्टसु