सुलङ्खितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
सम्बोधन
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
द्वितीया
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
तृतीया
सुलङ्खितवता
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भिः
चतुर्थी
सुलङ्खितवते
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भ्यः
पञ्चमी
सुलङ्खितवतः
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भ्यः
षष्ठी
सुलङ्खितवतः
सुलङ्खितवतोः
सुलङ्खितवताम्
सप्तमी
सुलङ्खितवति
सुलङ्खितवतोः
सुलङ्खितवत्सु
 
एक
द्वि
बहु
प्रथमा
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
सम्बोधन
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
द्वितीया
सुलङ्खितवत् / सुलङ्खितवद्
सुलङ्खितवती
सुलङ्खितवन्ति
तृतीया
सुलङ्खितवता
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भिः
चतुर्थी
सुलङ्खितवते
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भ्यः
पञ्चमी
सुलङ्खितवतः
सुलङ्खितवद्भ्याम्
सुलङ्खितवद्भ्यः
षष्ठी
सुलङ्खितवतः
सुलङ्खितवतोः
सुलङ्खितवताम्
सप्तमी
सुलङ्खितवति
सुलङ्खितवतोः
सुलङ्खितवत्सु