सुलङ्खन्ती शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलङ्खन्ती
सुलङ्खन्त्यौ
सुलङ्खन्त्यः
सम्बोधन
सुलङ्खन्ति
सुलङ्खन्त्यौ
सुलङ्खन्त्यः
द्वितीया
सुलङ्खन्तीम्
सुलङ्खन्त्यौ
सुलङ्खन्तीः
तृतीया
सुलङ्खन्त्या
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभिः
चतुर्थी
सुलङ्खन्त्यै
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभ्यः
पञ्चमी
सुलङ्खन्त्याः
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभ्यः
षष्ठी
सुलङ्खन्त्याः
सुलङ्खन्त्योः
सुलङ्खन्तीनाम्
सप्तमी
सुलङ्खन्त्याम्
सुलङ्खन्त्योः
सुलङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
सुलङ्खन्ती
सुलङ्खन्त्यौ
सुलङ्खन्त्यः
सम्बोधन
सुलङ्खन्ति
सुलङ्खन्त्यौ
सुलङ्खन्त्यः
द्वितीया
सुलङ्खन्तीम्
सुलङ्खन्त्यौ
सुलङ्खन्तीः
तृतीया
सुलङ्खन्त्या
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभिः
चतुर्थी
सुलङ्खन्त्यै
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभ्यः
पञ्चमी
सुलङ्खन्त्याः
सुलङ्खन्तीभ्याम्
सुलङ्खन्तीभ्यः
षष्ठी
सुलङ्खन्त्याः
सुलङ्खन्त्योः
सुलङ्खन्तीनाम्
सप्तमी
सुलङ्खन्त्याम्
सुलङ्खन्त्योः
सुलङ्खन्तीषु