सुलङ्खत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
सम्बोधन
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
द्वितीया
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
तृतीया
सुलङ्खता
सुलङ्खद्भ्याम्
सुलङ्खद्भिः
चतुर्थी
सुलङ्खते
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
पञ्चमी
सुलङ्खतः
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
षष्ठी
सुलङ्खतः
सुलङ्खतोः
सुलङ्खताम्
सप्तमी
सुलङ्खति
सुलङ्खतोः
सुलङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
सम्बोधन
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
द्वितीया
सुलङ्खत् / सुलङ्खद्
सुलङ्खन्ती
सुलङ्खन्ति
तृतीया
सुलङ्खता
सुलङ्खद्भ्याम्
सुलङ्खद्भिः
चतुर्थी
सुलङ्खते
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
पञ्चमी
सुलङ्खतः
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
षष्ठी
सुलङ्खतः
सुलङ्खतोः
सुलङ्खताम्
सप्तमी
सुलङ्खति
सुलङ्खतोः
सुलङ्खत्सु