सुलङ्खत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुलङ्खन्
सुलङ्खन्तौ
सुलङ्खन्तः
सम्बोधन
सुलङ्खन्
सुलङ्खन्तौ
सुलङ्खन्तः
द्वितीया
सुलङ्खन्तम्
सुलङ्खन्तौ
सुलङ्खतः
तृतीया
सुलङ्खता
सुलङ्खद्भ्याम्
सुलङ्खद्भिः
चतुर्थी
सुलङ्खते
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
पञ्चमी
सुलङ्खतः
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
षष्ठी
सुलङ्खतः
सुलङ्खतोः
सुलङ्खताम्
सप्तमी
सुलङ्खति
सुलङ्खतोः
सुलङ्खत्सु
 
एक
द्वि
बहु
प्रथमा
सुलङ्खन्
सुलङ्खन्तौ
सुलङ्खन्तः
सम्बोधन
सुलङ्खन्
सुलङ्खन्तौ
सुलङ्खन्तः
द्वितीया
सुलङ्खन्तम्
सुलङ्खन्तौ
सुलङ्खतः
तृतीया
सुलङ्खता
सुलङ्खद्भ्याम्
सुलङ्खद्भिः
चतुर्थी
सुलङ्खते
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
पञ्चमी
सुलङ्खतः
सुलङ्खद्भ्याम्
सुलङ्खद्भ्यः
षष्ठी
सुलङ्खतः
सुलङ्खतोः
सुलङ्खताम्
सप्तमी
सुलङ्खति
सुलङ्खतोः
सुलङ्खत्सु