सुकृष्ट शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुकृष्टः
सुकृष्टौ
सुकृष्टाः
सम्बोधन
सुकृष्ट
सुकृष्टौ
सुकृष्टाः
द्वितीया
सुकृष्टम्
सुकृष्टौ
सुकृष्टान्
तृतीया
सुकृष्टेन
सुकृष्टाभ्याम्
सुकृष्टैः
चतुर्थी
सुकृष्टाय
सुकृष्टाभ्याम्
सुकृष्टेभ्यः
पञ्चमी
सुकृष्टात् / सुकृष्टाद्
सुकृष्टाभ्याम्
सुकृष्टेभ्यः
षष्ठी
सुकृष्टस्य
सुकृष्टयोः
सुकृष्टानाम्
सप्तमी
सुकृष्टे
सुकृष्टयोः
सुकृष्टेषु
 
एक
द्वि
बहु
प्रथमा
सुकृष्टः
सुकृष्टौ
सुकृष्टाः
सम्बोधन
सुकृष्ट
सुकृष्टौ
सुकृष्टाः
द्वितीया
सुकृष्टम्
सुकृष्टौ
सुकृष्टान्
तृतीया
सुकृष्टेन
सुकृष्टाभ्याम्
सुकृष्टैः
चतुर्थी
सुकृष्टाय
सुकृष्टाभ्याम्
सुकृष्टेभ्यः
पञ्चमी
सुकृष्टात् / सुकृष्टाद्
सुकृष्टाभ्याम्
सुकृष्टेभ्यः
षष्ठी
सुकृष्टस्य
सुकृष्टयोः
सुकृष्टानाम्
सप्तमी
सुकृष्टे
सुकृष्टयोः
सुकृष्टेषु