सुकृष्टि शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुकृष्टिः
सुकृष्टी
सुकृष्टयः
सम्बोधन
सुकृष्टे
सुकृष्टी
सुकृष्टयः
द्वितीया
सुकृष्टिम्
सुकृष्टी
सुकृष्टीः
तृतीया
सुकृष्ट्या
सुकृष्टिभ्याम्
सुकृष्टिभिः
चतुर्थी
सुकृष्ट्यै / सुकृष्टये
सुकृष्टिभ्याम्
सुकृष्टिभ्यः
पञ्चमी
सुकृष्ट्याः / सुकृष्टेः
सुकृष्टिभ्याम्
सुकृष्टिभ्यः
षष्ठी
सुकृष्ट्याः / सुकृष्टेः
सुकृष्ट्योः
सुकृष्टीनाम्
सप्तमी
सुकृष्ट्याम् / सुकृष्टौ
सुकृष्ट्योः
सुकृष्टिषु
 
एक
द्वि
बहु
प्रथमा
सुकृष्टिः
सुकृष्टी
सुकृष्टयः
सम्बोधन
सुकृष्टे
सुकृष्टी
सुकृष्टयः
द्वितीया
सुकृष्टिम्
सुकृष्टी
सुकृष्टीः
तृतीया
सुकृष्ट्या
सुकृष्टिभ्याम्
सुकृष्टिभिः
चतुर्थी
सुकृष्ट्यै / सुकृष्टये
सुकृष्टिभ्याम्
सुकृष्टिभ्यः
पञ्चमी
सुकृष्ट्याः / सुकृष्टेः
सुकृष्टिभ्याम्
सुकृष्टिभ्यः
षष्ठी
सुकृष्ट्याः / सुकृष्टेः
सुकृष्ट्योः
सुकृष्टीनाम्
सप्तमी
सुकृष्ट्याम् / सुकृष्टौ
सुकृष्ट्योः
सुकृष्टिषु