सव्ँवेजन शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँवेजनम्
सव्ँवेजने
सव्ँवेजनानि
सम्बोधन
सव्ँवेजन
सव्ँवेजने
सव्ँवेजनानि
द्वितीया
सव्ँवेजनम्
सव्ँवेजने
सव्ँवेजनानि
तृतीया
सव्ँवेजनेन
सव्ँवेजनाभ्याम्
सव्ँवेजनैः
चतुर्थी
सव्ँवेजनाय
सव्ँवेजनाभ्याम्
सव्ँवेजनेभ्यः
पञ्चमी
सव्ँवेजनात् / सव्ँवेजनाद्
सव्ँवेजनाभ्याम्
सव्ँवेजनेभ्यः
षष्ठी
सव्ँवेजनस्य
सव्ँवेजनयोः
सव्ँवेजनानाम्
सप्तमी
सव्ँवेजने
सव्ँवेजनयोः
सव्ँवेजनेषु
 
एक
द्वि
बहु
प्रथमा
सव्ँवेजनम्
सव्ँवेजने
सव्ँवेजनानि
सम्बोधन
सव्ँवेजन
सव्ँवेजने
सव्ँवेजनानि
द्वितीया
सव्ँवेजनम्
सव्ँवेजने
सव्ँवेजनानि
तृतीया
सव्ँवेजनेन
सव्ँवेजनाभ्याम्
सव्ँवेजनैः
चतुर्थी
सव्ँवेजनाय
सव्ँवेजनाभ्याम्
सव्ँवेजनेभ्यः
पञ्चमी
सव्ँवेजनात् / सव्ँवेजनाद्
सव्ँवेजनाभ्याम्
सव्ँवेजनेभ्यः
षष्ठी
सव्ँवेजनस्य
सव्ँवेजनयोः
सव्ँवेजनानाम्
सप्तमी
सव्ँवेजने
सव्ँवेजनयोः
सव्ँवेजनेषु