सव्ँविञ्जत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
सम्बोधन
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
द्वितीया
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
तृतीया
सव्ँविञ्जता
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भिः
चतुर्थी
सव्ँविञ्जते
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
पञ्चमी
सव्ँविञ्जतः
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
षष्ठी
सव्ँविञ्जतः
सव्ँविञ्जतोः
सव्ँविञ्जताम्
सप्तमी
सव्ँविञ्जति
सव्ँविञ्जतोः
सव्ँविञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
सम्बोधन
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
द्वितीया
सव्ँविञ्जत् / सव्ँविञ्जद्
सव्ँविञ्जती
सव्ँविञ्जन्ति / सव्ँविञ्जति
तृतीया
सव्ँविञ्जता
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भिः
चतुर्थी
सव्ँविञ्जते
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
पञ्चमी
सव्ँविञ्जतः
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
षष्ठी
सव्ँविञ्जतः
सव्ँविञ्जतोः
सव्ँविञ्जताम्
सप्तमी
सव्ँविञ्जति
सव्ँविञ्जतोः
सव्ँविञ्जत्सु