सव्ँविञ्जत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँविञ्जन्
सव्ँविञ्जन्तौ
सव्ँविञ्जन्तः
सम्बोधन
सव्ँविञ्जन्
सव्ँविञ्जन्तौ
सव्ँविञ्जन्तः
द्वितीया
सव्ँविञ्जन्तम्
सव्ँविञ्जन्तौ
सव्ँविञ्जतः
तृतीया
सव्ँविञ्जता
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भिः
चतुर्थी
सव्ँविञ्जते
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
पञ्चमी
सव्ँविञ्जतः
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
षष्ठी
सव्ँविञ्जतः
सव्ँविञ्जतोः
सव्ँविञ्जताम्
सप्तमी
सव्ँविञ्जति
सव्ँविञ्जतोः
सव्ँविञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
सव्ँविञ्जन्
सव्ँविञ्जन्तौ
सव्ँविञ्जन्तः
सम्बोधन
सव्ँविञ्जन्
सव्ँविञ्जन्तौ
सव्ँविञ्जन्तः
द्वितीया
सव्ँविञ्जन्तम्
सव्ँविञ्जन्तौ
सव्ँविञ्जतः
तृतीया
सव्ँविञ्जता
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भिः
चतुर्थी
सव्ँविञ्जते
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
पञ्चमी
सव्ँविञ्जतः
सव्ँविञ्जद्भ्याम्
सव्ँविञ्जद्भ्यः
षष्ठी
सव्ँविञ्जतः
सव्ँविञ्जतोः
सव्ँविञ्जताम्
सप्तमी
सव्ँविञ्जति
सव्ँविञ्जतोः
सव्ँविञ्जत्सु