सव्ँविञ्जती शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँविञ्जती
सव्ँविञ्जत्यौ
सव्ँविञ्जत्यः
सम्बोधन
सव्ँविञ्जति
सव्ँविञ्जत्यौ
सव्ँविञ्जत्यः
द्वितीया
सव्ँविञ्जतीम्
सव्ँविञ्जत्यौ
सव्ँविञ्जतीः
तृतीया
सव्ँविञ्जत्या
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभिः
चतुर्थी
सव्ँविञ्जत्यै
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभ्यः
पञ्चमी
सव्ँविञ्जत्याः
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभ्यः
षष्ठी
सव्ँविञ्जत्याः
सव्ँविञ्जत्योः
सव्ँविञ्जतीनाम्
सप्तमी
सव्ँविञ्जत्याम्
सव्ँविञ्जत्योः
सव्ँविञ्जतीषु
 
एक
द्वि
बहु
प्रथमा
सव्ँविञ्जती
सव्ँविञ्जत्यौ
सव्ँविञ्जत्यः
सम्बोधन
सव्ँविञ्जति
सव्ँविञ्जत्यौ
सव्ँविञ्जत्यः
द्वितीया
सव्ँविञ्जतीम्
सव्ँविञ्जत्यौ
सव्ँविञ्जतीः
तृतीया
सव्ँविञ्जत्या
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभिः
चतुर्थी
सव्ँविञ्जत्यै
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभ्यः
पञ्चमी
सव्ँविञ्जत्याः
सव्ँविञ्जतीभ्याम्
सव्ँविञ्जतीभ्यः
षष्ठी
सव्ँविञ्जत्याः
सव्ँविञ्जत्योः
सव्ँविञ्जतीनाम्
सप्तमी
सव्ँविञ्जत्याम्
सव्ँविञ्जत्योः
सव्ँविञ्जतीषु