सव्ँविजितव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँविजितव्यः
सव्ँविजितव्यौ
सव्ँविजितव्याः
सम्बोधन
सव्ँविजितव्य
सव्ँविजितव्यौ
सव्ँविजितव्याः
द्वितीया
सव्ँविजितव्यम्
सव्ँविजितव्यौ
सव्ँविजितव्यान्
तृतीया
सव्ँविजितव्येन
सव्ँविजितव्याभ्याम्
सव्ँविजितव्यैः
चतुर्थी
सव्ँविजितव्याय
सव्ँविजितव्याभ्याम्
सव्ँविजितव्येभ्यः
पञ्चमी
सव्ँविजितव्यात् / सव्ँविजितव्याद्
सव्ँविजितव्याभ्याम्
सव्ँविजितव्येभ्यः
षष्ठी
सव्ँविजितव्यस्य
सव्ँविजितव्ययोः
सव्ँविजितव्यानाम्
सप्तमी
सव्ँविजितव्ये
सव्ँविजितव्ययोः
सव्ँविजितव्येषु
 
एक
द्वि
बहु
प्रथमा
सव्ँविजितव्यः
सव्ँविजितव्यौ
सव्ँविजितव्याः
सम्बोधन
सव्ँविजितव्य
सव्ँविजितव्यौ
सव्ँविजितव्याः
द्वितीया
सव्ँविजितव्यम्
सव्ँविजितव्यौ
सव्ँविजितव्यान्
तृतीया
सव्ँविजितव्येन
सव्ँविजितव्याभ्याम्
सव्ँविजितव्यैः
चतुर्थी
सव्ँविजितव्याय
सव्ँविजितव्याभ्याम्
सव्ँविजितव्येभ्यः
पञ्चमी
सव्ँविजितव्यात् / सव्ँविजितव्याद्
सव्ँविजितव्याभ्याम्
सव्ँविजितव्येभ्यः
षष्ठी
सव्ँविजितव्यस्य
सव्ँविजितव्ययोः
सव्ँविजितव्यानाम्
सप्तमी
सव्ँविजितव्ये
सव्ँविजितव्ययोः
सव्ँविजितव्येषु