सव्ँविजितव्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँविजितव्या
सव्ँविजितव्ये
सव्ँविजितव्याः
सम्बोधन
सव्ँविजितव्ये
सव्ँविजितव्ये
सव्ँविजितव्याः
द्वितीया
सव्ँविजितव्याम्
सव्ँविजितव्ये
सव्ँविजितव्याः
तृतीया
सव्ँविजितव्यया
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभिः
चतुर्थी
सव्ँविजितव्यायै
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभ्यः
पञ्चमी
सव्ँविजितव्यायाः
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभ्यः
षष्ठी
सव्ँविजितव्यायाः
सव्ँविजितव्ययोः
सव्ँविजितव्यानाम्
सप्तमी
सव्ँविजितव्यायाम्
सव्ँविजितव्ययोः
सव्ँविजितव्यासु
 
एक
द्वि
बहु
प्रथमा
सव्ँविजितव्या
सव्ँविजितव्ये
सव्ँविजितव्याः
सम्बोधन
सव्ँविजितव्ये
सव्ँविजितव्ये
सव्ँविजितव्याः
द्वितीया
सव्ँविजितव्याम्
सव्ँविजितव्ये
सव्ँविजितव्याः
तृतीया
सव्ँविजितव्यया
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभिः
चतुर्थी
सव्ँविजितव्यायै
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभ्यः
पञ्चमी
सव्ँविजितव्यायाः
सव्ँविजितव्याभ्याम्
सव्ँविजितव्याभ्यः
षष्ठी
सव्ँविजितव्यायाः
सव्ँविजितव्ययोः
सव्ँविजितव्यानाम्
सप्तमी
सव्ँविजितव्यायाम्
सव्ँविजितव्ययोः
सव्ँविजितव्यासु