सव्ँवातव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँवातव्यः
सव्ँवातव्यौ
सव्ँवातव्याः
सम्बोधन
सव्ँवातव्य
सव्ँवातव्यौ
सव्ँवातव्याः
द्वितीया
सव्ँवातव्यम्
सव्ँवातव्यौ
सव्ँवातव्यान्
तृतीया
सव्ँवातव्येन
सव्ँवातव्याभ्याम्
सव्ँवातव्यैः
चतुर्थी
सव्ँवातव्याय
सव्ँवातव्याभ्याम्
सव्ँवातव्येभ्यः
पञ्चमी
सव्ँवातव्यात् / सव्ँवातव्याद्
सव्ँवातव्याभ्याम्
सव्ँवातव्येभ्यः
षष्ठी
सव्ँवातव्यस्य
सव्ँवातव्ययोः
सव्ँवातव्यानाम्
सप्तमी
सव्ँवातव्ये
सव्ँवातव्ययोः
सव्ँवातव्येषु
 
एक
द्वि
बहु
प्रथमा
सव्ँवातव्यः
सव्ँवातव्यौ
सव्ँवातव्याः
सम्बोधन
सव्ँवातव्य
सव्ँवातव्यौ
सव्ँवातव्याः
द्वितीया
सव्ँवातव्यम्
सव्ँवातव्यौ
सव्ँवातव्यान्
तृतीया
सव्ँवातव्येन
सव्ँवातव्याभ्याम्
सव्ँवातव्यैः
चतुर्थी
सव्ँवातव्याय
सव्ँवातव्याभ्याम्
सव्ँवातव्येभ्यः
पञ्चमी
सव्ँवातव्यात् / सव्ँवातव्याद्
सव्ँवातव्याभ्याम्
सव्ँवातव्येभ्यः
षष्ठी
सव्ँवातव्यस्य
सव्ँवातव्ययोः
सव्ँवातव्यानाम्
सप्तमी
सव्ँवातव्ये
सव्ँवातव्ययोः
सव्ँवातव्येषु