सव्ँवातव्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सव्ँवातव्या
सव्ँवातव्ये
सव्ँवातव्याः
सम्बोधन
सव्ँवातव्ये
सव्ँवातव्ये
सव्ँवातव्याः
द्वितीया
सव्ँवातव्याम्
सव्ँवातव्ये
सव्ँवातव्याः
तृतीया
सव्ँवातव्यया
सव्ँवातव्याभ्याम्
सव्ँवातव्याभिः
चतुर्थी
सव्ँवातव्यायै
सव्ँवातव्याभ्याम्
सव्ँवातव्याभ्यः
पञ्चमी
सव्ँवातव्यायाः
सव्ँवातव्याभ्याम्
सव्ँवातव्याभ्यः
षष्ठी
सव्ँवातव्यायाः
सव्ँवातव्ययोः
सव्ँवातव्यानाम्
सप्तमी
सव्ँवातव्यायाम्
सव्ँवातव्ययोः
सव्ँवातव्यासु
 
एक
द्वि
बहु
प्रथमा
सव्ँवातव्या
सव्ँवातव्ये
सव्ँवातव्याः
सम्बोधन
सव्ँवातव्ये
सव्ँवातव्ये
सव्ँवातव्याः
द्वितीया
सव्ँवातव्याम्
सव्ँवातव्ये
सव्ँवातव्याः
तृतीया
सव्ँवातव्यया
सव्ँवातव्याभ्याम्
सव्ँवातव्याभिः
चतुर्थी
सव्ँवातव्यायै
सव्ँवातव्याभ्याम्
सव्ँवातव्याभ्यः
पञ्चमी
सव्ँवातव्यायाः
सव्ँवातव्याभ्याम्
सव्ँवातव्याभ्यः
षष्ठी
सव्ँवातव्यायाः
सव्ँवातव्ययोः
सव्ँवातव्यानाम्
सप्तमी
सव्ँवातव्यायाम्
सव्ँवातव्ययोः
सव्ँवातव्यासु