सम्प्लोतव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्प्लोतव्यः
सम्प्लोतव्यौ
सम्प्लोतव्याः
सम्बोधन
सम्प्लोतव्य
सम्प्लोतव्यौ
सम्प्लोतव्याः
द्वितीया
सम्प्लोतव्यम्
सम्प्लोतव्यौ
सम्प्लोतव्यान्
तृतीया
सम्प्लोतव्येन
सम्प्लोतव्याभ्याम्
सम्प्लोतव्यैः
चतुर्थी
सम्प्लोतव्याय
सम्प्लोतव्याभ्याम्
सम्प्लोतव्येभ्यः
पञ्चमी
सम्प्लोतव्यात् / सम्प्लोतव्याद्
सम्प्लोतव्याभ्याम्
सम्प्लोतव्येभ्यः
षष्ठी
सम्प्लोतव्यस्य
सम्प्लोतव्ययोः
सम्प्लोतव्यानाम्
सप्तमी
सम्प्लोतव्ये
सम्प्लोतव्ययोः
सम्प्लोतव्येषु
 
एक
द्वि
बहु
प्रथमा
सम्प्लोतव्यः
सम्प्लोतव्यौ
सम्प्लोतव्याः
सम्बोधन
सम्प्लोतव्य
सम्प्लोतव्यौ
सम्प्लोतव्याः
द्वितीया
सम्प्लोतव्यम्
सम्प्लोतव्यौ
सम्प्लोतव्यान्
तृतीया
सम्प्लोतव्येन
सम्प्लोतव्याभ्याम्
सम्प्लोतव्यैः
चतुर्थी
सम्प्लोतव्याय
सम्प्लोतव्याभ्याम्
सम्प्लोतव्येभ्यः
पञ्चमी
सम्प्लोतव्यात् / सम्प्लोतव्याद्
सम्प्लोतव्याभ्याम्
सम्प्लोतव्येभ्यः
षष्ठी
सम्प्लोतव्यस्य
सम्प्लोतव्ययोः
सम्प्लोतव्यानाम्
सप्तमी
सम्प्लोतव्ये
सम्प्लोतव्ययोः
सम्प्लोतव्येषु