सम्प्रकृष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्प्रकृष्यः
सम्प्रकृष्यौ
सम्प्रकृष्याः
सम्बोधन
सम्प्रकृष्य
सम्प्रकृष्यौ
सम्प्रकृष्याः
द्वितीया
सम्प्रकृष्यम्
सम्प्रकृष्यौ
सम्प्रकृष्यान्
तृतीया
सम्प्रकृष्येण
सम्प्रकृष्याभ्याम्
सम्प्रकृष्यैः
चतुर्थी
सम्प्रकृष्याय
सम्प्रकृष्याभ्याम्
सम्प्रकृष्येभ्यः
पञ्चमी
सम्प्रकृष्यात् / सम्प्रकृष्याद्
सम्प्रकृष्याभ्याम्
सम्प्रकृष्येभ्यः
षष्ठी
सम्प्रकृष्यस्य
सम्प्रकृष्ययोः
सम्प्रकृष्याणाम्
सप्तमी
सम्प्रकृष्ये
सम्प्रकृष्ययोः
सम्प्रकृष्येषु
 
एक
द्वि
बहु
प्रथमा
सम्प्रकृष्यः
सम्प्रकृष्यौ
सम्प्रकृष्याः
सम्बोधन
सम्प्रकृष्य
सम्प्रकृष्यौ
सम्प्रकृष्याः
द्वितीया
सम्प्रकृष्यम्
सम्प्रकृष्यौ
सम्प्रकृष्यान्
तृतीया
सम्प्रकृष्येण
सम्प्रकृष्याभ्याम्
सम्प्रकृष्यैः
चतुर्थी
सम्प्रकृष्याय
सम्प्रकृष्याभ्याम्
सम्प्रकृष्येभ्यः
पञ्चमी
सम्प्रकृष्यात् / सम्प्रकृष्याद्
सम्प्रकृष्याभ्याम्
सम्प्रकृष्येभ्यः
षष्ठी
सम्प्रकृष्यस्य
सम्प्रकृष्ययोः
सम्प्रकृष्याणाम्
सप्तमी
सम्प्रकृष्ये
सम्प्रकृष्ययोः
सम्प्रकृष्येषु