समुत्कृष शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समुत्कृषम्
समुत्कृषे
समुत्कृषाणि
सम्बोधन
समुत्कृष
समुत्कृषे
समुत्कृषाणि
द्वितीया
समुत्कृषम्
समुत्कृषे
समुत्कृषाणि
तृतीया
समुत्कृषेण
समुत्कृषाभ्याम्
समुत्कृषैः
चतुर्थी
समुत्कृषाय
समुत्कृषाभ्याम्
समुत्कृषेभ्यः
पञ्चमी
समुत्कृषात् / समुत्कृषाद्
समुत्कृषाभ्याम्
समुत्कृषेभ्यः
षष्ठी
समुत्कृषस्य
समुत्कृषयोः
समुत्कृषाणाम्
सप्तमी
समुत्कृषे
समुत्कृषयोः
समुत्कृषेषु
 
एक
द्वि
बहु
प्रथमा
समुत्कृषम्
समुत्कृषे
समुत्कृषाणि
सम्बोधन
समुत्कृष
समुत्कृषे
समुत्कृषाणि
द्वितीया
समुत्कृषम्
समुत्कृषे
समुत्कृषाणि
तृतीया
समुत्कृषेण
समुत्कृषाभ्याम्
समुत्कृषैः
चतुर्थी
समुत्कृषाय
समुत्कृषाभ्याम्
समुत्कृषेभ्यः
पञ्चमी
समुत्कृषात् / समुत्कृषाद्
समुत्कृषाभ्याम्
समुत्कृषेभ्यः
षष्ठी
समुत्कृषस्य
समुत्कृषयोः
समुत्कृषाणाम्
सप्तमी
समुत्कृषे
समुत्कृषयोः
समुत्कृषेषु