समाविजितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समाविजितृ
समाविजितृणी
समाविजितॄणि
सम्बोधन
समाविजितः / समाविजितृ
समाविजितृणी
समाविजितॄणि
द्वितीया
समाविजितृ
समाविजितृणी
समाविजितॄणि
तृतीया
समाविजित्रा / समाविजितृणा
समाविजितृभ्याम्
समाविजितृभिः
चतुर्थी
समाविजित्रे / समाविजितृणे
समाविजितृभ्याम्
समाविजितृभ्यः
पञ्चमी
समाविजितुः / समाविजितृणः
समाविजितृभ्याम्
समाविजितृभ्यः
षष्ठी
समाविजितुः / समाविजितृणः
समाविजित्रोः / समाविजितृणोः
समाविजितॄणाम्
सप्तमी
समाविजितरि / समाविजितृणि
समाविजित्रोः / समाविजितृणोः
समाविजितृषु
 
एक
द्वि
बहु
प्रथमा
समाविजितृ
समाविजितृणी
समाविजितॄणि
सम्बोधन
समाविजितः / समाविजितृ
समाविजितृणी
समाविजितॄणि
द्वितीया
समाविजितृ
समाविजितृणी
समाविजितॄणि
तृतीया
समाविजित्रा / समाविजितृणा
समाविजितृभ्याम्
समाविजितृभिः
चतुर्थी
समाविजित्रे / समाविजितृणे
समाविजितृभ्याम्
समाविजितृभ्यः
पञ्चमी
समाविजितुः / समाविजितृणः
समाविजितृभ्याम्
समाविजितृभ्यः
षष्ठी
समाविजितुः / समाविजितृणः
समाविजित्रोः / समाविजितृणोः
समाविजितॄणाम्
सप्तमी
समाविजितरि / समाविजितृणि
समाविजित्रोः / समाविजितृणोः
समाविजितृषु