समाविजितृ शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समाविजिता
समाविजितारौ
समाविजितारः
सम्बोधन
समाविजितः
समाविजितारौ
समाविजितारः
द्वितीया
समाविजितारम्
समाविजितारौ
समाविजितॄन्
तृतीया
समाविजित्रा
समाविजितृभ्याम्
समाविजितृभिः
चतुर्थी
समाविजित्रे
समाविजितृभ्याम्
समाविजितृभ्यः
पञ्चमी
समाविजितुः
समाविजितृभ्याम्
समाविजितृभ्यः
षष्ठी
समाविजितुः
समाविजित्रोः
समाविजितॄणाम्
सप्तमी
समाविजितरि
समाविजित्रोः
समाविजितृषु
 
एक
द्वि
बहु
प्रथमा
समाविजिता
समाविजितारौ
समाविजितारः
सम्बोधन
समाविजितः
समाविजितारौ
समाविजितारः
द्वितीया
समाविजितारम्
समाविजितारौ
समाविजितॄन्
तृतीया
समाविजित्रा
समाविजितृभ्याम्
समाविजितृभिः
चतुर्थी
समाविजित्रे
समाविजितृभ्याम्
समाविजितृभ्यः
पञ्चमी
समाविजितुः
समाविजितृभ्याम्
समाविजितृभ्यः
षष्ठी
समाविजितुः
समाविजित्रोः
समाविजितॄणाम्
सप्तमी
समाविजितरि
समाविजित्रोः
समाविजितृषु