समाविग्न शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समाविग्नः
समाविग्नौ
समाविग्नाः
सम्बोधन
समाविग्न
समाविग्नौ
समाविग्नाः
द्वितीया
समाविग्नम्
समाविग्नौ
समाविग्नान्
तृतीया
समाविग्नेन
समाविग्नाभ्याम्
समाविग्नैः
चतुर्थी
समाविग्नाय
समाविग्नाभ्याम्
समाविग्नेभ्यः
पञ्चमी
समाविग्नात् / समाविग्नाद्
समाविग्नाभ्याम्
समाविग्नेभ्यः
षष्ठी
समाविग्नस्य
समाविग्नयोः
समाविग्नानाम्
सप्तमी
समाविग्ने
समाविग्नयोः
समाविग्नेषु
 
एक
द्वि
बहु
प्रथमा
समाविग्नः
समाविग्नौ
समाविग्नाः
सम्बोधन
समाविग्न
समाविग्नौ
समाविग्नाः
द्वितीया
समाविग्नम्
समाविग्नौ
समाविग्नान्
तृतीया
समाविग्नेन
समाविग्नाभ्याम्
समाविग्नैः
चतुर्थी
समाविग्नाय
समाविग्नाभ्याम्
समाविग्नेभ्यः
पञ्चमी
समाविग्नात् / समाविग्नाद्
समाविग्नाभ्याम्
समाविग्नेभ्यः
षष्ठी
समाविग्नस्य
समाविग्नयोः
समाविग्नानाम्
सप्तमी
समाविग्ने
समाविग्नयोः
समाविग्नेषु