समवप्लुतवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
सम्बोधन
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
द्वितीया
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
तृतीया
समवप्लुतवता
समवप्लुतवद्भ्याम्
समवप्लुतवद्भिः
चतुर्थी
समवप्लुतवते
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
पञ्चमी
समवप्लुतवतः
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
षष्ठी
समवप्लुतवतः
समवप्लुतवतोः
समवप्लुतवताम्
सप्तमी
समवप्लुतवति
समवप्लुतवतोः
समवप्लुतवत्सु
 
एक
द्वि
बहु
प्रथमा
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
सम्बोधन
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
द्वितीया
समवप्लुतवत् / समवप्लुतवद्
समवप्लुतवती
समवप्लुतवन्ति
तृतीया
समवप्लुतवता
समवप्लुतवद्भ्याम्
समवप्लुतवद्भिः
चतुर्थी
समवप्लुतवते
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
पञ्चमी
समवप्लुतवतः
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
षष्ठी
समवप्लुतवतः
समवप्लुतवतोः
समवप्लुतवताम्
सप्तमी
समवप्लुतवति
समवप्लुतवतोः
समवप्लुतवत्सु