समवप्लुतवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समवप्लुतवान्
समवप्लुतवन्तौ
समवप्लुतवन्तः
सम्बोधन
समवप्लुतवन्
समवप्लुतवन्तौ
समवप्लुतवन्तः
द्वितीया
समवप्लुतवन्तम्
समवप्लुतवन्तौ
समवप्लुतवतः
तृतीया
समवप्लुतवता
समवप्लुतवद्भ्याम्
समवप्लुतवद्भिः
चतुर्थी
समवप्लुतवते
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
पञ्चमी
समवप्लुतवतः
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
षष्ठी
समवप्लुतवतः
समवप्लुतवतोः
समवप्लुतवताम्
सप्तमी
समवप्लुतवति
समवप्लुतवतोः
समवप्लुतवत्सु
 
एक
द्वि
बहु
प्रथमा
समवप्लुतवान्
समवप्लुतवन्तौ
समवप्लुतवन्तः
सम्बोधन
समवप्लुतवन्
समवप्लुतवन्तौ
समवप्लुतवन्तः
द्वितीया
समवप्लुतवन्तम्
समवप्लुतवन्तौ
समवप्लुतवतः
तृतीया
समवप्लुतवता
समवप्लुतवद्भ्याम्
समवप्लुतवद्भिः
चतुर्थी
समवप्लुतवते
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
पञ्चमी
समवप्लुतवतः
समवप्लुतवद्भ्याम्
समवप्लुतवद्भ्यः
षष्ठी
समवप्लुतवतः
समवप्लुतवतोः
समवप्लुतवताम्
सप्तमी
समवप्लुतवति
समवप्लुतवतोः
समवप्लुतवत्सु