समवप्लुतवती शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समवप्लुतवती
समवप्लुतवत्यौ
समवप्लुतवत्यः
सम्बोधन
समवप्लुतवति
समवप्लुतवत्यौ
समवप्लुतवत्यः
द्वितीया
समवप्लुतवतीम्
समवप्लुतवत्यौ
समवप्लुतवतीः
तृतीया
समवप्लुतवत्या
समवप्लुतवतीभ्याम्
समवप्लुतवतीभिः
चतुर्थी
समवप्लुतवत्यै
समवप्लुतवतीभ्याम्
समवप्लुतवतीभ्यः
पञ्चमी
समवप्लुतवत्याः
समवप्लुतवतीभ्याम्
समवप्लुतवतीभ्यः
षष्ठी
समवप्लुतवत्याः
समवप्लुतवत्योः
समवप्लुतवतीनाम्
सप्तमी
समवप्लुतवत्याम्
समवप्लुतवत्योः
समवप्लुतवतीषु
 
एक
द्वि
बहु
प्रथमा
समवप्लुतवती
समवप्लुतवत्यौ
समवप्लुतवत्यः
सम्बोधन
समवप्लुतवति
समवप्लुतवत्यौ
समवप्लुतवत्यः
द्वितीया
समवप्लुतवतीम्
समवप्लुतवत्यौ
समवप्लुतवतीः
तृतीया
समवप्लुतवत्या
समवप्लुतवतीभ्याम्
समवप्लुतवतीभिः
चतुर्थी
समवप्लुतवत्यै
समवप्लुतवतीभ्याम्
समवप्लुतवतीभ्यः
पञ्चमी
समवप्लुतवत्याः
समवप्लुतवतीभ्याम्
समवप्लुतवतीभ्यः
षष्ठी
समवप्लुतवत्याः
समवप्लुतवत्योः
समवप्लुतवतीनाम्
सप्तमी
समवप्लुतवत्याम्
समवप्लुतवत्योः
समवप्लुतवतीषु