संवातव्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संवातव्यम्
संवातव्ये
संवातव्यानि
सम्बोधन
संवातव्य
संवातव्ये
संवातव्यानि
द्वितीया
संवातव्यम्
संवातव्ये
संवातव्यानि
तृतीया
संवातव्येन
संवातव्याभ्याम्
संवातव्यैः
चतुर्थी
संवातव्याय
संवातव्याभ्याम्
संवातव्येभ्यः
पञ्चमी
संवातव्यात् / संवातव्याद्
संवातव्याभ्याम्
संवातव्येभ्यः
षष्ठी
संवातव्यस्य
संवातव्ययोः
संवातव्यानाम्
सप्तमी
संवातव्ये
संवातव्ययोः
संवातव्येषु
 
एक
द्वि
बहु
प्रथमा
संवातव्यम्
संवातव्ये
संवातव्यानि
सम्बोधन
संवातव्य
संवातव्ये
संवातव्यानि
द्वितीया
संवातव्यम्
संवातव्ये
संवातव्यानि
तृतीया
संवातव्येन
संवातव्याभ्याम्
संवातव्यैः
चतुर्थी
संवातव्याय
संवातव्याभ्याम्
संवातव्येभ्यः
पञ्चमी
संवातव्यात् / संवातव्याद्
संवातव्याभ्याम्
संवातव्येभ्यः
षष्ठी
संवातव्यस्य
संवातव्ययोः
संवातव्यानाम्
सप्तमी
संवातव्ये
संवातव्ययोः
संवातव्येषु