संवातव्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संवातव्या
संवातव्ये
संवातव्याः
सम्बोधन
संवातव्ये
संवातव्ये
संवातव्याः
द्वितीया
संवातव्याम्
संवातव्ये
संवातव्याः
तृतीया
संवातव्यया
संवातव्याभ्याम्
संवातव्याभिः
चतुर्थी
संवातव्यायै
संवातव्याभ्याम्
संवातव्याभ्यः
पञ्चमी
संवातव्यायाः
संवातव्याभ्याम्
संवातव्याभ्यः
षष्ठी
संवातव्यायाः
संवातव्ययोः
संवातव्यानाम्
सप्तमी
संवातव्यायाम्
संवातव्ययोः
संवातव्यासु
 
एक
द्वि
बहु
प्रथमा
संवातव्या
संवातव्ये
संवातव्याः
सम्बोधन
संवातव्ये
संवातव्ये
संवातव्याः
द्वितीया
संवातव्याम्
संवातव्ये
संवातव्याः
तृतीया
संवातव्यया
संवातव्याभ्याम्
संवातव्याभिः
चतुर्थी
संवातव्यायै
संवातव्याभ्याम्
संवातव्याभ्यः
पञ्चमी
संवातव्यायाः
संवातव्याभ्याम्
संवातव्याभ्यः
षष्ठी
संवातव्यायाः
संवातव्ययोः
संवातव्यानाम्
सप्तमी
संवातव्यायाम्
संवातव्ययोः
संवातव्यासु