संप्रकृष्य शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संप्रकृष्यम्
संप्रकृष्ये
संप्रकृष्याणि
सम्बोधन
संप्रकृष्य
संप्रकृष्ये
संप्रकृष्याणि
द्वितीया
संप्रकृष्यम्
संप्रकृष्ये
संप्रकृष्याणि
तृतीया
संप्रकृष्येण
संप्रकृष्याभ्याम्
संप्रकृष्यैः
चतुर्थी
संप्रकृष्याय
संप्रकृष्याभ्याम्
संप्रकृष्येभ्यः
पञ्चमी
संप्रकृष्यात् / संप्रकृष्याद्
संप्रकृष्याभ्याम्
संप्रकृष्येभ्यः
षष्ठी
संप्रकृष्यस्य
संप्रकृष्ययोः
संप्रकृष्याणाम्
सप्तमी
संप्रकृष्ये
संप्रकृष्ययोः
संप्रकृष्येषु
 
एक
द्वि
बहु
प्रथमा
संप्रकृष्यम्
संप्रकृष्ये
संप्रकृष्याणि
सम्बोधन
संप्रकृष्य
संप्रकृष्ये
संप्रकृष्याणि
द्वितीया
संप्रकृष्यम्
संप्रकृष्ये
संप्रकृष्याणि
तृतीया
संप्रकृष्येण
संप्रकृष्याभ्याम्
संप्रकृष्यैः
चतुर्थी
संप्रकृष्याय
संप्रकृष्याभ्याम्
संप्रकृष्येभ्यः
पञ्चमी
संप्रकृष्यात् / संप्रकृष्याद्
संप्रकृष्याभ्याम्
संप्रकृष्येभ्यः
षष्ठी
संप्रकृष्यस्य
संप्रकृष्ययोः
संप्रकृष्याणाम्
सप्तमी
संप्रकृष्ये
संप्रकृष्ययोः
संप्रकृष्येषु