संप्रकृष्या शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संप्रकृष्या
संप्रकृष्ये
संप्रकृष्याः
सम्बोधन
संप्रकृष्ये
संप्रकृष्ये
संप्रकृष्याः
द्वितीया
संप्रकृष्याम्
संप्रकृष्ये
संप्रकृष्याः
तृतीया
संप्रकृष्यया
संप्रकृष्याभ्याम्
संप्रकृष्याभिः
चतुर्थी
संप्रकृष्यायै
संप्रकृष्याभ्याम्
संप्रकृष्याभ्यः
पञ्चमी
संप्रकृष्यायाः
संप्रकृष्याभ्याम्
संप्रकृष्याभ्यः
षष्ठी
संप्रकृष्यायाः
संप्रकृष्ययोः
संप्रकृष्याणाम्
सप्तमी
संप्रकृष्यायाम्
संप्रकृष्ययोः
संप्रकृष्यासु
 
एक
द्वि
बहु
प्रथमा
संप्रकृष्या
संप्रकृष्ये
संप्रकृष्याः
सम्बोधन
संप्रकृष्ये
संप्रकृष्ये
संप्रकृष्याः
द्वितीया
संप्रकृष्याम्
संप्रकृष्ये
संप्रकृष्याः
तृतीया
संप्रकृष्यया
संप्रकृष्याभ्याम्
संप्रकृष्याभिः
चतुर्थी
संप्रकृष्यायै
संप्रकृष्याभ्याम्
संप्रकृष्याभ्यः
पञ्चमी
संप्रकृष्यायाः
संप्रकृष्याभ्याम्
संप्रकृष्याभ्यः
षष्ठी
संप्रकृष्यायाः
संप्रकृष्ययोः
संप्रकृष्याणाम्
सप्तमी
संप्रकृष्यायाम्
संप्रकृष्ययोः
संप्रकृष्यासु