विविवापयिषितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
सम्बोधन
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
द्वितीया
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
तृतीया
विविवापयिषितवता
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भिः
चतुर्थी
विविवापयिषितवते
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भ्यः
पञ्चमी
विविवापयिषितवतः
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भ्यः
षष्ठी
विविवापयिषितवतः
विविवापयिषितवतोः
विविवापयिषितवताम्
सप्तमी
विविवापयिषितवति
विविवापयिषितवतोः
विविवापयिषितवत्सु
 
एक
द्वि
बहु
प्रथमा
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
सम्बोधन
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
द्वितीया
विविवापयिषितवत् / विविवापयिषितवद्
विविवापयिषितवती
विविवापयिषितवन्ति
तृतीया
विविवापयिषितवता
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भिः
चतुर्थी
विविवापयिषितवते
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भ्यः
पञ्चमी
विविवापयिषितवतः
विविवापयिषितवद्भ्याम्
विविवापयिषितवद्भ्यः
षष्ठी
विविवापयिषितवतः
विविवापयिषितवतोः
विविवापयिषितवताम्
सप्तमी
विविवापयिषितवति
विविवापयिषितवतोः
विविवापयिषितवत्सु