विविवापयिषमाण शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवापयिषमाणः
विविवापयिषमाणौ
विविवापयिषमाणाः
सम्बोधन
विविवापयिषमाण
विविवापयिषमाणौ
विविवापयिषमाणाः
द्वितीया
विविवापयिषमाणम्
विविवापयिषमाणौ
विविवापयिषमाणान्
तृतीया
विविवापयिषमाणेन
विविवापयिषमाणाभ्याम्
विविवापयिषमाणैः
चतुर्थी
विविवापयिषमाणाय
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
पञ्चमी
विविवापयिषमाणात् / विविवापयिषमाणाद्
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
षष्ठी
विविवापयिषमाणस्य
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणे
विविवापयिषमाणयोः
विविवापयिषमाणेषु
 
एक
द्वि
बहु
प्रथमा
विविवापयिषमाणः
विविवापयिषमाणौ
विविवापयिषमाणाः
सम्बोधन
विविवापयिषमाण
विविवापयिषमाणौ
विविवापयिषमाणाः
द्वितीया
विविवापयिषमाणम्
विविवापयिषमाणौ
विविवापयिषमाणान्
तृतीया
विविवापयिषमाणेन
विविवापयिषमाणाभ्याम्
विविवापयिषमाणैः
चतुर्थी
विविवापयिषमाणाय
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
पञ्चमी
विविवापयिषमाणात् / विविवापयिषमाणाद्
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
षष्ठी
विविवापयिषमाणस्य
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणे
विविवापयिषमाणयोः
विविवापयिषमाणेषु