विविवापयिषमाण शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवापयिषमाणम्
विविवापयिषमाणे
विविवापयिषमाणानि
सम्बोधन
विविवापयिषमाण
विविवापयिषमाणे
विविवापयिषमाणानि
द्वितीया
विविवापयिषमाणम्
विविवापयिषमाणे
विविवापयिषमाणानि
तृतीया
विविवापयिषमाणेन
विविवापयिषमाणाभ्याम्
विविवापयिषमाणैः
चतुर्थी
विविवापयिषमाणाय
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
पञ्चमी
विविवापयिषमाणात् / विविवापयिषमाणाद्
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
षष्ठी
विविवापयिषमाणस्य
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणे
विविवापयिषमाणयोः
विविवापयिषमाणेषु
 
एक
द्वि
बहु
प्रथमा
विविवापयिषमाणम्
विविवापयिषमाणे
विविवापयिषमाणानि
सम्बोधन
विविवापयिषमाण
विविवापयिषमाणे
विविवापयिषमाणानि
द्वितीया
विविवापयिषमाणम्
विविवापयिषमाणे
विविवापयिषमाणानि
तृतीया
विविवापयिषमाणेन
विविवापयिषमाणाभ्याम्
विविवापयिषमाणैः
चतुर्थी
विविवापयिषमाणाय
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
पञ्चमी
विविवापयिषमाणात् / विविवापयिषमाणाद्
विविवापयिषमाणाभ्याम्
विविवापयिषमाणेभ्यः
षष्ठी
विविवापयिषमाणस्य
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणे
विविवापयिषमाणयोः
विविवापयिषमाणेषु