विविवापयिषमाणा शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवापयिषमाणा
विविवापयिषमाणे
विविवापयिषमाणाः
सम्बोधन
विविवापयिषमाणे
विविवापयिषमाणे
विविवापयिषमाणाः
द्वितीया
विविवापयिषमाणाम्
विविवापयिषमाणे
विविवापयिषमाणाः
तृतीया
विविवापयिषमाणया
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभिः
चतुर्थी
विविवापयिषमाणायै
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभ्यः
पञ्चमी
विविवापयिषमाणायाः
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभ्यः
षष्ठी
विविवापयिषमाणायाः
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणायाम्
विविवापयिषमाणयोः
विविवापयिषमाणासु
 
एक
द्वि
बहु
प्रथमा
विविवापयिषमाणा
विविवापयिषमाणे
विविवापयिषमाणाः
सम्बोधन
विविवापयिषमाणे
विविवापयिषमाणे
विविवापयिषमाणाः
द्वितीया
विविवापयिषमाणाम्
विविवापयिषमाणे
विविवापयिषमाणाः
तृतीया
विविवापयिषमाणया
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभिः
चतुर्थी
विविवापयिषमाणायै
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभ्यः
पञ्चमी
विविवापयिषमाणायाः
विविवापयिषमाणाभ्याम्
विविवापयिषमाणाभ्यः
षष्ठी
विविवापयिषमाणायाः
विविवापयिषमाणयोः
विविवापयिषमाणानाम्
सप्तमी
विविवापयिषमाणायाम्
विविवापयिषमाणयोः
विविवापयिषमाणासु