विविवाजयिषितवत् शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
सम्बोधन
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
द्वितीया
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
तृतीया
विविवाजयिषितवता
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भिः
चतुर्थी
विविवाजयिषितवते
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भ्यः
पञ्चमी
विविवाजयिषितवतः
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भ्यः
षष्ठी
विविवाजयिषितवतः
विविवाजयिषितवतोः
विविवाजयिषितवताम्
सप्तमी
विविवाजयिषितवति
विविवाजयिषितवतोः
विविवाजयिषितवत्सु
 
एक
द्वि
बहु
प्रथमा
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
सम्बोधन
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
द्वितीया
विविवाजयिषितवत् / विविवाजयिषितवद्
विविवाजयिषितवती
विविवाजयिषितवन्ति
तृतीया
विविवाजयिषितवता
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भिः
चतुर्थी
विविवाजयिषितवते
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भ्यः
पञ्चमी
विविवाजयिषितवतः
विविवाजयिषितवद्भ्याम्
विविवाजयिषितवद्भ्यः
षष्ठी
विविवाजयिषितवतः
विविवाजयिषितवतोः
विविवाजयिषितवताम्
सप्तमी
विविवाजयिषितवति
विविवाजयिषितवतोः
विविवाजयिषितवत्सु