विविवाजयिषमाणा शब्दस्य सम्भावितानि शब्दरूपाणि

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
विविवाजयिषमाणा
विविवाजयिषमाणे
विविवाजयिषमाणाः
सम्बोधन
विविवाजयिषमाणे
विविवाजयिषमाणे
विविवाजयिषमाणाः
द्वितीया
विविवाजयिषमाणाम्
विविवाजयिषमाणे
विविवाजयिषमाणाः
तृतीया
विविवाजयिषमाणया
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभिः
चतुर्थी
विविवाजयिषमाणायै
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभ्यः
पञ्चमी
विविवाजयिषमाणायाः
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभ्यः
षष्ठी
विविवाजयिषमाणायाः
विविवाजयिषमाणयोः
विविवाजयिषमाणानाम्
सप्तमी
विविवाजयिषमाणायाम्
विविवाजयिषमाणयोः
विविवाजयिषमाणासु
 
एक
द्वि
बहु
प्रथमा
विविवाजयिषमाणा
विविवाजयिषमाणे
विविवाजयिषमाणाः
सम्बोधन
विविवाजयिषमाणे
विविवाजयिषमाणे
विविवाजयिषमाणाः
द्वितीया
विविवाजयिषमाणाम्
विविवाजयिषमाणे
विविवाजयिषमाणाः
तृतीया
विविवाजयिषमाणया
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभिः
चतुर्थी
विविवाजयिषमाणायै
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभ्यः
पञ्चमी
विविवाजयिषमाणायाः
विविवाजयिषमाणाभ्याम्
विविवाजयिषमाणाभ्यः
षष्ठी
विविवाजयिषमाणायाः
विविवाजयिषमाणयोः
विविवाजयिषमाणानाम्
सप्तमी
विविवाजयिषमाणायाम्
विविवाजयिषमाणयोः
विविवाजयिषमाणासु